भज गोविन्दम् – Bhaj Govindam lyrics

“भज गोविन्दम्” के बोल अर्थात् लिरिक्स पढ़ें संस्कृत में। यह भज गोविन्दम् आदि शंकराचार्य द्वारा रचित प्रसिद्ध स्तोत्र है। इस स्तोत्र मे आदि शंकराचार्य जी ने दुनिया के मूह में न पड़ कर भगवान श्रीकृष्ण जी की भक्ति करनें का उपदेश दिया है। पढ़ें यह भज गोविन्दम् स्तोत्र-

भज गोविन्दम् गोविन्दं भज मूढ़मते

भज गोविन्दं भज गोविन्दं
गोविन्दं भज मूढमते ।
सम्प्राप्ते सन्निहिते काले
नहि नहि रक्षति डुकृङ्करणे ॥ 1 ॥

मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिं मनसि वितृष्णाम् ।
यल्लभसे निजकर्मोपात्तं
वित्तं तेन विनोदय चित्तम् ॥ 2 ॥

नारीस्तनभर-नाभीदेशं
दृष्ट्वा मा गा मोहावेशम् ।
एतन्मांसवसादिविकारं
मनसि विचिन्तय वारं वारम् ॥ 3 ॥

नलिनीदल-गतजलमतितरलं
तद्वज्जीवितमतिशय-चपलम् ।
विद्धि व्याध्यभिमानग्रस्तं
लोकं शोकहतं च समस्तम् ॥ 4 ॥

यावद्वित्तोपार्जनसक्तः
तावन्निजपरिवारो रक्तः ।
पश्चाज्जीवति जर्जरदेहे
वार्तां कोऽपि न पृच्छति गेहे ॥ 5 ॥

यावत्पवनो निवसति देहे
तावत्पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन्काये ॥ 6 ॥

बालस्तावत्क्रीडासक्तः
तरुणस्तावत्तरुणीसक्तः ।
वृद्धस्तावच्चिन्तासक्तः
परमे ब्रह्मणि कोऽपि न सक्तः ॥ 7 ॥

का ते कान्ता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः ।
कस्य त्वं कः कुत आयातः
तत्त्वं चिन्तय तदिह भ्रातः ॥ 8 ॥

सत्सङ्गत्वे निस्सङ्गत्वं
निस्सङ्गत्वे निर्मोहत्वम् ।
निर्मोहत्वे निश्चलतत्त्वं
निश्चलतत्त्वे जीवन्मुक्तिः ॥ 9 ॥

वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः ।
क्षीणे वित्ते कः परिवारः
ज्ञाते तत्त्वे कः संसारः ॥ 10 ॥

मा कुरु धन-जन-यौवन-गर्वं
हरति निमेषात्कालः सर्वम् ।
मायामयमिदमखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा ॥ 11 ॥

दिनयामिन्यौ सायं प्रातः
शिशिरवसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुः
तदपि न मुञ्चत्याशावायुः ॥ 12 ॥

का ते कान्ता धनगतचिन्ता
वातुल किं तव नास्ति नियन्ता ।
त्रिजगति सज्जनसङ्गतिरेका
भवति भवार्णवतरणे नौका ॥ 13 ॥

द्वादश-मञ्जरिकाभिरशेषः
कथितो वैयाकरणस्यैषः ।
उपदेशोऽभूद्विद्या-निपुणैः
श्रीमच्छङ्कर-भगवच्छरणैः ॥ 14 ॥

जटिलो मुण्डी लुञ्छितकेशः
काषायाम्बर-बहुकृतवेषः ।
पश्यन्नपि च न पश्यति मूढः
उदरनिमित्तं बहुकृतवेषः ॥ 15 ॥

अङ्गं गलितं पलितं मुण्डं
दशनविहीनं जातं तुण्डम् ।
वृद्धो याति गृहीत्वा दण्डं
तदपि न मुञ्चत्याशापिण्डम् ॥ 16 ॥

अग्रे वह्निः पृष्ठे भानुः
रात्रौ चुबुक-समर्पित-जानुः ।
करतल-भिक्षस्तरुतलवासः
तदपि न मुञ्चत्याशापाशः ॥ 17 ॥

कुरुते गङ्गासागरगमनं
व्रत-परिपालनमथवा दानम् ।
ज्ञानविहीनः सर्वमतेन
भजति न मुक्तिं जन्मशतेन ॥ 18 ॥

सुरमन्दिर-तरु-मूल-निवासः
शय्या भूतलमजिनं वासः ।
सर्व-परिग्रह-भोगत्यागः
कस्य सुखं न करोति विरागः ॥ 19 ॥

योगरतो वा भोगरतो वा
सङ्गरतो वा सङ्गविहीनः ।
यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव ॥ 20 ॥

भगवद्गीता किञ्चिदधीता
गङ्गाजल-लवकणिका पीता ।
सकृदपि येन मुरारिसमर्चा
क्रियते तस्य यमेन न चर्चा ॥ 21 ॥

पुनरपि जननं पुनरपि मरणं
पुनरपि जननीजठरे शयनम् ।
इह संसारे बहुदुस्तारे
कृपयाऽपारे पाहि मुरारे ॥ 22 ॥

रथ्याचर्पट-विरचित-कन्थः
पुण्यापुण्य-विवर्जित-पन्थः ।
योगी योगनियोजित-चित्तः
रमते बालोन्मत्तवदेव ॥ 23 ॥

कस्त्वं कोऽहं कुत आयातः
का मे जननी को मे तातः ।
इति परिभावय सर्वमसारं
विश्वं त्यक्त्वा स्वप्नविचारम् ॥ 24 ॥

त्वयि मयि चान्यत्रैको विष्णुः
व्यर्थं कुप्यसि मय्यसहिष्णुः ।
भव समचित्तः सर्वत्र त्वं
वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥ 25 ॥

शत्रौ मित्रे पुत्रे बन्धौ
मा कुरु यत्नं विग्रहसन्धौ ।
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्सृज भेदाज्ञानम् ॥ 26 ॥

कामं क्रोधं लोभं मोहं
त्यक्त्वाऽऽत्मानं पश्यति सोऽहम् ।
आत्मज्ञानविहीना मूढाः
ते पच्यन्ते नरकनिगूढाः ॥ 27 ॥

गेयं गीता-नामसहस्रं
ध्येयं श्रीपति-रूपमजस्रम् ।
नेयं सज्जन-सङ्गे चित्तं
देयं दीनजनाय च वित्तम् ॥ 28 ॥

सुखतः क्रियते कामाभोगः
पश्चादन्त शरीरे रोगः ।
यद्यपि लोके मरणं शरणं
तदपि न मुञ्चति पापाचरणम् ॥ 29 ॥

अर्थमनर्थं भावय नित्यं
नास्तिततः सुखलेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः ॥ 30 ॥

प्राणायामं प्रत्याहारं
नित्यानित्य विवेकविचारम् ।
जाप्यसमेतसमाधिविधानं
कुर्ववधानं महदवधानम् ॥ 31 ॥

गुरुचरणाम्बुज-निर्भरभक्तः
संसारादचिराद्भव मुक्तः ।
सेन्द्रियमानस-नियमादेवं
द्रक्ष्यसि निजहृदयस्थं देवम् ॥ 32 ॥

मूढः कश्चन वैयाकरणो
डुःकृङ्करणाध्ययनधुरीणः ।
श्रीमच्छङ्कर-भगवच्छिष्यैः
बोधित आसीच्छोधित-करणः ॥ 33 ॥

भज गोविन्दं भज गोविन्दं
गोविन्दं भज मूढमते ।
नामस्मरणादन्यमुपायं
नहि पश्यामो भवतरणे ॥ 34 ॥

विदेशों में बसे कुछ हिंदू स्वजनों के आग्रह पर भज गोविन्दम् स्तोत्र को हम रोमन में भी प्रस्तुत कर रहे हैं। हमें आशा है कि वे इससे अवश्य लाभान्वित होंगे। पढ़ें यह स्तोत्र रोमन में–

Read Bhaj Govindam Lyrics

bhaja govindaṃ bhaja govindaṃ
govindaṃ bhaja mūḍhamate ।
samprāpte sannihite kāle
nahi nahi rakṣati ḍukṛṅkaraṇe ॥ 1 ॥

mūḍha jahīhi dhanāgamatṛṣṇāṃ
kuru sadbuddhiṃ manasi vitṛṣṇām ।
yallabhase nijakarmopāttaṃ
vittaṃ tena vinodaya cittam ॥ 2 ॥

nārīstanabhara-nābhīdeśaṃ
dṛṣṭvā mā gā mohāveśam ।
etanmāṃsavasādivikāraṃ
manasi vicintaya vāraṃ vāram ॥ 3 ॥

nalinīdala-gatajalamatitaralaṃ
tadvajjīvitamatiśaya-capalam ।
viddhi vyādhyabhimānagrastaṃ
lokaṃ śokahataṃ ca samastam ॥ 4 ॥

yāvadvittopārjanasaktaḥ
tāvannijaparivāro raktaḥ ।
paścājjīvati jarjaradehe
vārtāṃ ko’pi na pṛcchati gehe ॥ 5 ॥

yāvatpavano nivasati dehe
tāvatpṛcchati kuśalaṃ gehe ।
gatavati vāyau dehāpāye
bhāryā bibhyati tasminkāye ॥ 6 ॥

bālastāvatkrīḍāsaktaḥ
taruṇastāvattaruṇīsaktaḥ ।
vṛddhastāvaccintāsaktaḥ
parame brahmaṇi ko’pi na saktaḥ ॥ 7 ॥

kā te kāntā kaste putraḥ
saṃsāro’yamatīva vicitraḥ ।
kasya tvaṃ kaḥ kuta āyātaḥ
tattvaṃ cintaya tadiha bhrātaḥ ॥ 8 ॥

satsaṅgatve nissaṅgatvaṃ
nissaṅgatve nirmohatvam ।
nirmohatve niścalatattvaṃ
niścalatattve jīvanmuktiḥ ॥ 9 ॥

vayasi gate kaḥ kāmavikāraḥ
śuṣke nīre kaḥ kāsāraḥ ।
kṣīṇe vitte kaḥ parivāraḥ
jñāte tattve kaḥ saṃsāraḥ ॥ 10 ॥

mā kuru dhana-jana-yauvana-garvaṃ
harati nimeṣātkālaḥ sarvam ।
māyāmayamidamakhilaṃ hitvā
brahmapadaṃ tvaṃ praviśa viditvā ॥ 11 ॥

dinayāminyau sāyaṃ prātaḥ
śiśiravasantau punarāyātaḥ ।
kālaḥ krīḍati gacchatyāyuḥ
tadapi na muñcatyāśāvāyuḥ ॥ 12 ॥

kā te kāntā dhanagatacintā
vātula kiṃ tava nāsti niyantā ।
trijagati sajjanasaṅgatirekā
bhavati bhavārṇavataraṇe naukā ॥ 13 ॥

dvādaśa-mañjarikābhiraśeṣaḥ
kathito vaiyākaraṇasyaiṣaḥ ।
upadeśo’bhūdvidyā-nipuṇaiḥ
śrīmacchaṅkara-bhagavaccharaṇaiḥ ॥ 14 ॥

jaṭilo muṇḍī luñchitakeśaḥ
kāṣāyāmbara-bahukṛtaveṣaḥ ।
paśyannapi ca na paśyati mūḍhaḥ
udaranimittaṃ bahukṛtaveṣaḥ ॥ 15 ॥

aṅgaṃ galitaṃ palitaṃ muṇḍaṃ
daśanavihīnaṃ jātaṃ tuṇḍam ।
vṛddho yāti gṛhītvā daṇḍaṃ
tadapi na muñcatyāśāpiṇḍam ॥ 16 ॥

agre vahniḥ pṛṣṭhe bhānuḥ
rātrau cubuka-samarpita-jānuḥ ।
karatala-bhikṣastarutalavāsaḥ
tadapi na muñcatyāśāpāśaḥ ॥ 17 ॥

kurute gaṅgāsāgaragamanaṃ
vrata-paripālanamathavā dānam ।
jñānavihīnaḥ sarvamatena
bhajati na muktiṃ janmaśatena ॥ 18 ॥

suramandira-taru-mūla-nivāsaḥ
śayyā bhūtalamajinaṃ vāsaḥ ।
sarva-parigraha-bhogatyāgaḥ
kasya sukhaṃ na karoti virāgaḥ ॥ 19 ॥

yogarato vā bhogarato vā
saṅgarato vā saṅgavihīnaḥ ।
yasya brahmaṇi ramate cittaṃ
nandati nandati nandatyeva ॥ 20 ॥

bhagavadgītā kiñcidadhītā
gaṅgājala-lavakaṇikā pītā ।
sakṛdapi yena murārisamarcā
kriyate tasya yamena na carcā ॥ 21 ॥

punarapi jananaṃ punarapi maraṇaṃ
punarapi jananījaṭhare śayanam ।
iha saṃsāre bahudustāre
kṛpayā’pāre pāhi murāre ॥ 22 ॥

rathyācarpaṭa-viracita-kanthaḥ
puṇyāpuṇya-vivarjita-panthaḥ ।
yogī yoganiyojita-cittaḥ
ramate bālonmattavadeva ॥ 23 ॥

kastvaṃ ko’haṃ kuta āyātaḥ
kā me jananī ko me tātaḥ ।
iti paribhāvaya sarvamasāraṃ
viśvaṃ tyaktvā svapnavicāram ॥ 24 ॥

tvayi mayi cānyatraiko viṣṇuḥ
vyarthaṃ kupyasi mayyasahiṣṇuḥ ।
bhava samacittaḥ sarvatra tvaṃ
vāñchasyacirādyadi viṣṇutvam ॥ 25 ॥

śatrau mitre putre bandhau
mā kuru yatnaṃ vigrahasandhau ।
sarvasminnapi paśyātmānaṃ
sarvatrotsṛja bhedājñānam ॥ 26 ॥

kāmaṃ krodhaṃ lobhaṃ mohaṃ
tyaktvā”tmānaṃ paśyati so’ham ।
ātmajñānavihīnā mūḍhāḥ
te pacyante narakanigūḍhāḥ ॥ 27 ॥

geyaṃ gītā-nāmasahasraṃ
dhyeyaṃ śrīpati-rūpamajasram ।
neyaṃ sajjana-saṅge cittaṃ
deyaṃ dīnajanāya ca vittam ॥ 28 ॥

sukhataḥ kriyate kāmābhogaḥ
paścādanta śarīre rogaḥ ।
yadyapi loke maraṇaṃ śaraṇaṃ
tadapi na muñcati pāpācaraṇam ॥ 29 ॥

arthamanarthaṃ bhāvaya nityaṃ
nāstitataḥ sukhaleśaḥ satyam ।
putrādapi dhanabhājāṃ bhītiḥ
sarvatraiṣā vihitā rītiḥ ॥ 30 ॥

prāṇāyāmaṃ pratyāhāraṃ
nityānitya vivekavicāram ।
jāpyasametasamādhividhānaṃ
kurvavadhānaṃ mahadavadhānam ॥ 31 ॥

gurucaraṇāmbuja-nirbharabhaktaḥ
saṃsārādacirādbhava muktaḥ ।
sendriyamānasa-niyamādevaṃ
drakṣyasi nijahṛdayasthaṃ devam ॥ 32 ॥

mūḍhaḥ kaścana vaiyākaraṇo
ḍuḥkṛṅkaraṇādhyayanadhurīṇaḥ ।
śrīmacchaṅkara-bhagavacchiṣyaiḥ
bodhita āsīcchodhita-karaṇaḥ ॥ 33 ॥

bhaja govindaṃ bhaja govindaṃ
govindaṃ bhaja mūḍhamate ।
nāmasmaraṇādanyamupāyaṃ
nahi paśyāmo bhavataraṇe ॥ 34 ॥

Leave a Reply

Your email address will not be published. Required fields are marked *